सामग्री पर जाएँ

कालीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालीयम्, क्ली, (कालस्य कृष्णवर्णस्यायं कालस्थाने भवं वा “वृद्धाच्छः” । ४ । २ । ११४ । इति च्छः ।) कृष्णचन्दनम् । इति शब्दचन्द्रिका ॥ (अस्य व्यव- हारो यथा, वैद्यकचक्रपाणिसंग्रहे एकादशश- तिकप्रसारणीतैले । “कालीयोत्पलपद्मकाह्वय- निशेत्यादि” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालीय¦ न॰ कालस्थाने भवम्
“वृद्धाच्छः” पा॰ छ। कृष्णचन्दने शब्दच॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालीय¦ mfn. (-यः-या-यं) Relating to time, to blackness, &c. n. (-यं) A dark of kind of Sandal, or perhaps of Agallochum: see कालीयक। E. काल black, and छ aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालीयम् [kālīyam], [काल-छ] A kind of sandal-wood; also कालीयक.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालीय m. = कालिय

कालीय n. a dark kind of sandal-wood Sus3r.

कालीय See. p. 278 , col. 1.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kālīya : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kālīya : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कालीय&oldid=496110" इत्यस्माद् प्रतिप्राप्तम्