सामग्री पर जाएँ

कवाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवाटः, त्रि, (कुशब्दे + भावे अप् । कवं शब्दं अटतीति । कव + अट् + अच् । यद्वा कं वातं वटति वृणोति वारयतीत्यर्थः क + वट् + अण् ।) कपाटः । इत्यमरटीकायां वाचस्पतिः ॥ (यथा हेःरामायणे २ । ७१ । ३७ । “असंयतकवाटानि श्रीविहीनानि सर्व्वशः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवाट¦ न॰ कु--भावे अप् कवं शब्दमटति, कं वातं वटति वटवेष्टने वा अण् उप॰ स॰। द्वाररोधके (कपाट) ख्यातेकाष्ठादिमये पदार्थे अमरः तस्य द्वारपिधानकाले शब्दाय-मानत्वात् वातरोधकत्वाच्च तथात्वम्
“उरःश्रिया तत्र चगोपुरस्फु रत्कवाटदुर्द्दर्षतिरःप्रसारिता” नैष॰।
“मोक्षद्वारकबाटपाटनकरी काशीपुराघोश्वरी” अन्नदास्त॰। कवाटपरिमाणादिकं वृ॰ स॰ उक्तं यथा।
“विस्तारार्धंभवेद्गर्भो भित्तयोऽन्याः समन्ततः। गर्भपादेन विस्तीर्णं द्वारंद्विगुणमुच्छ्रितम्। उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदु-[Page1831-b+ 38] दुम्वरः। विस्तारपादप्रतिमं बाहुल्य शाखयोः स्मृतम्। त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते”। तत्काष्ठनिय-मश्च ज्यो॰ त॰ भारतोक्तः
“क्षीरवृक्षीद्भवं दारु गृहेषुन निवेशयेत्। कृताधिवासं विहगैरनिलानलपीडितम्। गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम्। चैत्यदेवाल-योत्पन्नं वज्रभग्नं श्मशानजम्। देवाद्यधिष्ठितं दारुनीपनिम्बविभीतकान्। कण्टकिनोऽसारतरून् वर्जयेत् गृह-कर्मणि। वटाश्वत्थौ च निर्गुण्डीं कोविदारविभीतकौ। पलाक्षं शाल्मलोञ्चैव पलाशञ्च विवर्जयेत्। विस्तारात्द्विगुणोच्छ्रायं द्वारं कुर्य्यात्तथा गृहम्”। अधिकं गृह-शब्दे वक्ष्यते। अल्पार्थे ङीप्। कवाटी स्वल्पकवाटे स्त्री।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवाट¦ sub. mfn. (-टः-टा-टं) A door, the leaf or pannel of the door. E. क wind, air, वट् to exclude, and अण् affix; also कपाट।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवाट mf( ई)n. (for कपाट)the leaf or panel of a door , a door R. Naish. etc.

कवाट mf( ई)n. ( ifc. कवाटक; See. कवटी.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kavāṭa : nt.: Name of a city.

Kṛṣṇa killed the Pāṇḍya king at Kavāṭa (ayaṁ kavāṭe nijaghāna pāṇḍyam) 5. 47. 70.


_______________________________
*4th word in right half of page p522_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kavāṭa : nt.: Name of a city.

Kṛṣṇa killed the Pāṇḍya king at Kavāṭa (ayaṁ kavāṭe nijaghāna pāṇḍyam) 5. 47. 70.


_______________________________
*4th word in right half of page p522_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कवाट&oldid=495467" इत्यस्माद् प्रतिप्राप्तम्