सामग्री पर जाएँ

करतोया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया, स्त्री, (करात् शङ्करस्य हस्तात् च्युतं तोयं जलं अस्ति यत्र । अर्श आद्यच् ।) स्वनामख्यात- उत्तरदेशस्थनदीविशेषः । तत्पर्य्यायः । सदानीरा २ । इत्यमरः । १ । १० । ३३ ॥ सदानीरवहा ३ । इति शब्दरत्नावली ॥ * ॥ गौरीविवाहसमये शङ्करकरगलितसंप्रदानतोयप्रभवत्वात्करस्य तोयं विद्यतेऽत्र इति करतोया । श्रावणे एतद्वर्ज्जं सर्व्वा नद्यो रजखलाः इयं तु न रजस्वला अत- एव सदा सर्व्वदा नीरमस्या इतिसदानीरा । तथा च स्मृतिः । “अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला । सर्व्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” ॥ इत्यमरटीकायां भरतः ॥ (इयं हि तीर्थविशेषः । यथा महाभारते ३ । तीर्थयात्रःपर्ब्बणि । ८५ । ३ ॥ “करतोयां समासाद्य त्रिरात्रोपषितो नरः । अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया स्त्री।

गौरीविवाहे_कन्यादानोदकाज्जातनदी

समानार्थक:करतोया,सदानीरा

1।10।33।1।1

करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया¦ स्त्री करतोयं हरपार्ब्बतीविवाहच्युतजलत् अ-स्त्यस्या हेतुत्वेन अच्। नदीभेदे सदानीरायाम् अमरः। गौराविवाहे शङ्करकरच्युतजलभवत्वात् तस्यास्तथात्वम्। तस्याश्च यथा सदानीरत्वं तथोक्तं स्मृतौ
“प्रथमं कर्कटेदेवी त्र्यहं गङ्गा रजस्वला। सर्व्वा रक्तवहानद्यः करतोयाऽम्बवाहिनीति” तेनान्यनदीनामिवास्याः उक्तकाले रक्त-वहत्वाभावात् सदानीरवाहित्वात्तथात्वम्।
“करतोषांसमासाद्य त्रिरात्रोपोषितोनरः। अश्वमेधमवा-प्नोति प्रजापतिकृतोविधिः” भा॰ व॰

८५ ।
“करतो-यां कुरङ्गे च त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोतिविगाह्यप्रयतः शुचिः” भा॰ अनु॰

२३ अ॰। अस्त्यर्थेइनि करतोयिन्यप्यत्र।
“प्रभासं मानसं तीर्थं पुष्क-राणि महत् सरः। पुण्यञ्च नैमिषं तीर्थं वाहुदां कतोयिनीम्” अनु॰ प॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया¦ f. (-या) The Karatoya river, a river in the north-east of Bengal. E. कर the hand, and तोय water: at the wedding of SIVA and PARVATI, the water which had been poured into the hand of the former, constituted, upon its being thrown on the ground, the source of this river.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया [karatōyā], f. A river in Bengal (called सदानीरा).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यत���। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतोया/ कर--तोया f. N. of a river in the north-east of Bengal (said to have , originated from the water poured into the hand of शिवat his marriage with पार्वति, and thrown by him on the ground) MBh. VP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. of the भारतवर्ष. वा. ४५. १००.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karatoyā : f.: Name of a river.

Flowing through the Kuraṅga country (karatoyāṁ kuraṅgeṣu) 13. 26. 11; listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used for drinking by the people 6. 10. 34, 13; all the rivers listed here are called the mothers of the world (viśvasya mātaraḥ sarvāḥ) and very strong (sarvāś caiva mahābalāḥ) 6. 10. 35; finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 15, 2; one who is pure and self-controlled and bathes in the river Karatoyā and fasts for three nights obtains the fruit of an Aśvamedha by offering worship to Pitāmaha (Brahmadeva) (kṛte paitāmahe vidhau) 3. 83. 3; 13. 26. 11. [See Karatoyinī ]


_______________________________
*5th word in right half of page p305_mci (+offset) in original book.

previous page p304_mci .......... next page p306_mci

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karatoyā : f.: Name of a river.

Flowing through the Kuraṅga country (karatoyāṁ kuraṅgeṣu) 13. 26. 11; listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used for drinking by the people 6. 10. 34, 13; all the rivers listed here are called the mothers of the world (viśvasya mātaraḥ sarvāḥ) and very strong (sarvāś caiva mahābalāḥ) 6. 10. 35; finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 15, 2; one who is pure and self-controlled and bathes in the river Karatoyā and fasts for three nights obtains the fruit of an Aśvamedha by offering worship to Pitāmaha (Brahmadeva) (kṛte paitāmahe vidhau) 3. 83. 3; 13. 26. 11. [See Karatoyinī ]


_______________________________
*5th word in right half of page p305_mci (+offset) in original book.

previous page p304_mci .......... next page p306_mci

"https://sa.wiktionary.org/w/index.php?title=करतोया&oldid=494984" इत्यस्माद् प्रतिप्राप्तम्